Vajradevīstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

वज्रदेवीस्तोत्रम्

vajradevīstotram

ācāryanāgārjunaviracitam



om namaḥ śrīyoginīdevyai



ḍākī yā sarvabuddhā sakalabhayaharā vyāpinī viśvamātā

ekāsyā raktavarṇā trinayanamuditā khecarī śreṣṭhaśobhā |

prajvālī divyadehā gagaṇakṛtapadā dvibhujā muktakeśā

khaṭvāṅgaṃ vāmapāṇau dahinakaratikādhāriṇī svargarupā || 1 ||



nagnāṅgā grīvamālyā naraśirasahitā bhūṣaṇaṃ pañcamudrā

sattvānāṃ mārgamokṣā'nuttaravaradā jñānasiddhipradātā (trī) |

śrīdevī prāṇirakṣākṛtajagatahitā yoginī vajradīpti-

stvatpādau padmarūpau praṇamitaśirasā naumi vidyādharīśe || 2 ||



bhagavatī mahādevī bhavatyāḥ śaraṇaṃ vajre |

vande pādāmbuje nityaṃ bhajāmi tvāṃ prasīda me || 3 ||



jananī sarvabuddhānāṃ tvameva bodhidāyinī |

sarveṣāṃ bodhisattvānāṃ mātā hitānupālinī || 4 ||



sarvahitārthasaṃbhartrī sarvapāpaviśodhinī |

duṣṭamāragaṇān kṣobhya mahānandasukhapradā || 5 ||



saddharmasādhanotsāhe balavīryaguṇapradā |

niḥkleśastimitadhyānasamādhisukhadāyinī || 6 ||



prajñāguṇamahāratnaśrīsamṛddhipradāyinī |

bhagavatyāḥ padāmbhoje śaraṇastho bhajāmyaham || 7 ||



namāmi vajravārāhīṃ sarvapāpapramocanīm |

māravidhvaṃsinīṃ devīṃ buddhatvaphaladāyinīm || 8 ||



naumi śrīvajravārāhīṃ mantramūrtiṃ jineśvarīm |

atyantavaradāṃ devīṃ ṛddhisiddhivarapradām || 9 ||



vairocanakulodbhūtāṃ muktakeśīṃ trilocanām |

sandhyāsindūravarṇābhāṃ vande tvāṃ kuliśeśvarīm || 10 ||



pañcamudraśiraḥśobhāṃ skandhe khaṭvāṅgadhāriṇīm |

kare vajrakaroṭasthāṃ vande vajravilāsinīm || 11 ||



mudrāpañcadharāṃ dehe muṇḍamālāvibhūṣitām |

līlāhāsyamukhāmbhojāṃ vande trailokyasundarīm || 12 ||



bhairavādyāṃ trimukhīṃ ca vikrāntikaṇṭhacarcikām |

vidveṣaghanaghorāṃ ca vande bhīmabhayaṅkarīm || 13 ||



rāgavirāgayormadhye bhāvābhāvavikhaṇḍitām |

samudbhūtāṃ sadā devīṃ vande tāṃ jñānaḍākinīm || 14 ||



pañcāmṛtasurāpānapañcaśālisubhojinīm |

gītavādyaratāṃ nityaṃ vande tvāṃ suravanditām || 15 ||



sadaiva sahajānandāṃ nityabhūtāṃ sarvālayām |

raṇaccaraṇanūpuryāṃ vande nṛtyaparāyaṇām || 16 ||



tvāṃ devīṃ siddhidātrīṃ ca yogācārasadāratām |

buddhanirvāṇadātrīṃ tvāṃ vande buddhasya mātaram || 17 ||



raktāṅgīṃ vajravārāhīṃ divyarūpasvarūpiṇīm |

krāntimūrtidayādevīṃ namāmi vajrayoginīm || 18 ||



bandhūkapuṣpasaṅkāśāṃ śāntarūpāṃ jineśvarīm |

ṛddhisiddhipradāṃ devīṃ namāmi vajrayoginīm || 19 ||



dvādaśavarṣasampannāṃ navanṛtyasvarūpiṇīm |

trailokyavyāpinīṃ devīṃ namāmi vajrayoginīm || 20 ||



śrīnāgārjunapādācāryaviracitaṃ

vajradevīstotraṃ samāptam |